Thursday, November 13, 2025

एकश्लोकी रामायण(Ek Shaloki Ramayan)

 




आदौ राम तपोवनादि गमनं, हत्वा मृगं कांचनम् ।

वैदेहीहरणं जटायुमरणं, सुग्रीवसंभाषणम् ।।

बालीनिर्दलनं समुद्रतरणं, लंकापुरीदाहनम् ।

पश्चाद् रावण कुम्भकर्ण हननम्, एतद्धि रामायणम् ।।

No comments:

Post a Comment