Tuesday, March 1, 2022

Shiva Ashtottara Shatanama Stotram(शिव अष्टोत्तर शतनाम स्तोत्रम)




 शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः ।

वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥१॥


शङ्करः शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः ।

शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥२॥


भवः शर्वस्त्रिलोकेशः शितिकण्टः शिवाप्रियः ।

उग्रः कपाली कामारिरन्धकासुरसूदनः ॥२॥


गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ।

भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥४॥


कैलासवासी कवची कठोरस्त्रिपुरान्तकः ।

वृषाङ्की वृषभारूढो भस्मोद्धूलितविग्रहः ॥५॥


सामप्रियः स्वरमयस्त्रयीमूर्तिरनीश्वरः ।

सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥६॥


हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः ।

विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥७॥


हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः ।

भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥८॥


कृत्तिवासाः पुरारातिर्भगवान प्रमथाधिपः ।

मृत्युञ्जयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥९॥


व्योमकेशो महासेनजनकश्चारुविक्रमः ।

रुद्रो भूतपतिः स्ताणुरहिर्बुध्न्यो दिगम्बरः ॥१०॥


अष्टमूर्तिरनेकात्मा सात्विकः शुद्धविग्रहः ।

शाश्वतः खण्डपरशू रजःपाशविमोचनः ॥११॥


मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः ।

पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥१२॥


भगनेत्रभिदव्यक्तः सहस्राक्षः सहस्रपात ।

अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥१३॥


इति श्रीशिवाष्टोत्तरशतनामावळिस्तोत्रं संपूर्णम 

No comments:

Post a Comment